Search This Blog

Tuesday, January 15, 2013

Notes on the notion of Morality in Kant's Critique of Pure Reason


  1. Prior to the Critique, people generally took the appearance for the things-in-itself;
  2. From the Critique we learn that each thing has two aspects: the appearance and the thing-in-itself;
  3. This thing-in-itself is but the substratum of the appearance;
  4. This thing-in-itself can never be cognised, and as such questions pertaining to its exact nature cannot be answered;
  5. The appearance is “not free” in terms of its being limited by space and time, but in contradistinction to this, the thing-in-itself is “free” since it is beyond the precincts of space and time, and ultimately unknowable;
  6. If we identify the appearance with the thing-in-itself we would run the risk of negating freedom.  Because freedom (thing-in-itself) and bondage or limitations (appearance) cannot coexist without any contradiction;
  7. Also, if appearances were identified with the thing-in-itself, then there would have been no room left for freedom, and hence morality (since the latter presupposes freedom);
  8. Morality, which presupposes freedom, regulates our behavior.  So without freedom there would be no room for regulation.  Without morality there would no such things as right and wrong, moral and immoral, etc. ;
  9. Kant establishes freedom through morality.  The argument is as follows: there is no room for morality unless there is freedom.  This freedom has been conceived without contradiction [this non-contradiction is derived from the ‘free’ unbound nature of the thing-in-itself in the necessary dichotomy of the appearance and the thing-in-itself].  However this freedom can never be known, but only thought of in a non-contradictory manner;
  10. The non-contradiction with regard to freedom spoken of above comes with the aid of logic.  Logic is compared to the police.  Logic can only remove the contradictions, but it can never help us realise the thing-in-itself.  ‘Think’ is the key-term here.

I am immensely indebted to Dr. Elisa Freschi, without whose generous assistance the writing of these notes would have been impossible.

Friday, November 30, 2012

‘The Endarkened One’ or on the meaning of the word ‘Nirvāṇa’, by Aleix Ruiz-Falqués, with comments by the author, Sudipta Munsi and Dr. Elisa Freschi.

On Abhihitānvayavāda and Anvitābhidhānavāda, by Dr. Elisa Freschi, with comments by the author and Sudipta Munsi

Sanskrit Translation from Kant's Critique of Pure Reason, by Sudipta Munsi & Dr. Elisa Freschi, 2nd Installment

Sanskrit Translation from Kant's Critique of Pure Reason, by Sudipta Munsi & Dr. Elisa Freschi, 1st Installment

Translation of Sanskrit philosophical texts, by Dr. Elisa Freschi, with comments by the author and Sudipta Munsi

Friday, October 19, 2012



ऐरावत-प्रमुख-दिग्गजगण्डसान्द्र-
सिन्दुरसुन्दररसातिमनोहरश्रि।
स्वर्गापगाकनककोकनदाभिरूपं
भूयः पदद्वयमहः प्रणमामि विष्णोः॥
  
   –       महामहोपाध्याय-श्रीमन्मनुदेवभट्टाचार्यप्रणीत-वैष्णववैभवमहाकाव्यत उद्धृतम्

I adore again and again those feet of Vişņu (or the ever-expanding One), (bearing) the radiance of the exuberant aesthetic pleasure exuded from the cheeks of the heavenly elephants like Airāvata, etc, saturated with the colour of vermillion; (and) pleasing like the golden lotuses, fallen from heaven.  (My translation of the above verse)

Thursday, October 4, 2012

शिखरिणीछन्दसा मद्रचितोऽयं श्लोकः



नवेन्दुस्निग्धभाधृतनवनलिन्यै त्विह तस्यै
नितरां प्रीत्या प्रेमविगलितमत्या च लिखितः।
समर्प्यते वै ग्रन्थ एष लसितार्णवत इतः
चिरात्प्रेमोडुपेन विहरणमोदाय हि तस्याः॥
                                         (शिखरिणी)

शार्दूलविक्रीडितच्छन्दसा मद्रचिता श्रीनिगमानन्दस्तुतिः


लीलालब्धललामलाभलसितालीलायितालम्बनं
नानासाधनतोऽर्जितारुणगताशेषप्रभाधारकम् ।
चिरं चर्चितशिष्यमङ्गलविधानक्षमपादाब्जकं
वन्दे देशिकलोकवन्द्यनिगमानन्दं महायोगिनम् ॥
 (शार्दूलविक्रीडितच्छन्दः)


Thursday, September 20, 2012

हिन्द्वादिशब्दार्थपुनर्विचारः



पक्ष-चन्द्र-शून्य-पादमिते खृष्टवर्षे सेप्टेम्बरमासगते द्वादशदिनाङ्के कलिकातस्थैशियाटिकसोसाइटीत्याख्यसंस्थानेनायोजिते तत्रस्थविद्यासागरसभागृहे स्वामिप्रणवानन्दस्मृतिवक्तृताप्रदानावसरे काशीतः समागतानां महामहोपाध्यायानां शास्त्रभूषणशास्त्रार्थमहारथाद्युपाधिविभूषितानां पण्डितमार्तण्डश्रीमनुदेवभट्टाचार्यमहाभागानां सुरगिरा प्रदत्तं भाषणं श्रुत्वा महाहर्षो मे अजायत । तत्र भाषणावसरे खलु आलोचिताः केचित् कौतुहलोद्दीपकविषयाः समासतोऽत्र विदुषां लोचनालोकप्राप्तये अधः प्रदत्ताः

प्रथमतो, बहुव्यवहृतौ मानवभारतीयशब्दौ न गोष्ठीनिरपेक्षं धर्मनिरपेक्षं वा अर्थं प्रकाशयतः।  अपि तु, एतौ गोष्ठीसापेक्षार्थप्रकाशकावेव स्तः ।

द्वितीयतो, भारतीय इत्युक्ते पुरा प्रसिद्धभरतनामकनृपतिशासितप्रजस्त्तच्छासितराष्ट्रञ्चैव संबुध्यन्ते ।

तृतीयतो, मानव इत्युक्ते मनोरपत्यं मनूक्तनियमाद्यनुवर्ती चैव संलक्ष्यते । अत्र तुलनामूलकभाषाविदां मानवशब्द इन्दौरोपीयभाषागोष्ठीगताङ्ग्लभाषागतस्य Man इति शब्दस्य पर्यायशब्द इत्येवं मतं न तु प्रमाणप्रमितमिति तैर्विद्वत्प्रवरैर्ध्वनितम् ।

चतुर्थतो, यतो भरतो वर्णाश्रमवादी भगवन्मनुर्वर्णाश्रमवादप्रवक्ता च, ततो भारतीयमानवशब्दौ न कदापि विश्वतोमुखार्थप्रकाशकौ भवितुमर्हतः । अपि तु, आभ्यां सर्वदा सर्वथैव सङ्कीर्णार्थः प्रकाश्यते ।

पञ्चमतो, हिन्दु इति शब्देन केवलं कश्चिद्भौगोलिकावधिः सूच्यते । विषयेऽस्मिन् ऋग्वेदीयबार्हस्पत्यसंहितागतो हिमालयं समारभ्य यावदिन्दुसरोवरं तं देवनिर्मितं देशं हिन्दुस्थानं प्रचक्षते इत्येव श्लोकः प्रमाणतया महामहोपाध्यायश्रीमनुदेवभट्टाचार्यमहाशयैरुद्धृतः । अत्र श्लोकस्थस्य हिमालयशब्दस्य हीत्यक्षरमिन्दुशब्दगतन्द्वित्यक्षरेण सह मिलित्वैव हिन्दुशब्दं निष्पादयतीति तैरभ्युपगमितम् । यथा शतक्रतुशब्दगताभ्यां शक्रेत्यक्षराभ्यां शक्र इति वैदिकदेवताया इन्द्रस्य नाम सम्पाद्यते, तथैवात्र । एतेन लाघवात् तुलनामूलकभाषातत्त्वविदामारबदेशनिवासिनां सिन्धुशब्दस्य भ्रमितोच्चारणाद्धिन्दुशब्दस्योत्पत्तिरित्येवं मतं गौरवेण परिहारयोग्यम् ।

अन्ततो, महामहोपाध्यायपण्डितमार्तण्डश्रीमनुदेवभट्टाचार्यैः सम्प्रदाय इति शब्दस्य नवीनमेकं व्याख्यानं प्रदत्तम् । सम्यक् प्रकर्षश्च यो दायः स सम्प्रदाय इति व्युत्पत्त्या सम्प्रदायशब्दस्यार्थोऽविनाशी वितरणाद्वृद्धियोग्यं श्रेष्ठधनस्वरूपं विद्याधनमेवेति । प्रसङ्गेऽस्मिन् भट्टाचार्यपादैः अपूर्वः कोऽपि कोशोऽयं विद्यते तव भारती व्ययतो वृद्धिमायाति क्षयमायाति सञ्चयात् इति व्यये कृते वर्धत एव नित्यं विद्याधनं सर्वधनप्रधानम् इति च वचनद्वयमुद्धृतम् । जीमूतवाहनकृते दायभागाख्ये स्मार्तग्रन्थे यो दायशब्दो वर्तते, तस्यार्थः पितृसम्पत्तिरिति । एषा सम्पत्तिर्दानेन विभाजनेन वा क्षयं प्राप्नोति । किन्तु एतद्विपरीतस्थितः सम्प्रदायो, यस्य वृद्धिर्व्ययत एव । एवं सम्प्रदायो नाम सर्वधनप्रधानविद्याधनमस्ति यस्य स एव साम्प्रदायिको, न तु कोऽपि सङ्कीर्णतादोषदुष्ट एकदेशदर्शीति दिक् ।