Search This Blog

Friday, October 19, 2012



ऐरावत-प्रमुख-दिग्गजगण्डसान्द्र-
सिन्दुरसुन्दररसातिमनोहरश्रि।
स्वर्गापगाकनककोकनदाभिरूपं
भूयः पदद्वयमहः प्रणमामि विष्णोः॥
  
   –       महामहोपाध्याय-श्रीमन्मनुदेवभट्टाचार्यप्रणीत-वैष्णववैभवमहाकाव्यत उद्धृतम्

I adore again and again those feet of Vişņu (or the ever-expanding One), (bearing) the radiance of the exuberant aesthetic pleasure exuded from the cheeks of the heavenly elephants like Airāvata, etc, saturated with the colour of vermillion; (and) pleasing like the golden lotuses, fallen from heaven.  (My translation of the above verse)

Thursday, October 4, 2012

शिखरिणीछन्दसा मद्रचितोऽयं श्लोकः



नवेन्दुस्निग्धभाधृतनवनलिन्यै त्विह तस्यै
नितरां प्रीत्या प्रेमविगलितमत्या च लिखितः।
समर्प्यते वै ग्रन्थ एष लसितार्णवत इतः
चिरात्प्रेमोडुपेन विहरणमोदाय हि तस्याः॥
                                         (शिखरिणी)

शार्दूलविक्रीडितच्छन्दसा मद्रचिता श्रीनिगमानन्दस्तुतिः


लीलालब्धललामलाभलसितालीलायितालम्बनं
नानासाधनतोऽर्जितारुणगताशेषप्रभाधारकम् ।
चिरं चर्चितशिष्यमङ्गलविधानक्षमपादाब्जकं
वन्दे देशिकलोकवन्द्यनिगमानन्दं महायोगिनम् ॥
 (शार्दूलविक्रीडितच्छन्दः)